Original

निहतानात्मजाञ्श्रुत्वा प्रमत्तान्पुरुषर्षभाः ।निनीषन्तः पदं शूराः क्षिप्रमेव यशस्विनि ॥ १५ ॥

Segmented

निहतान् आत्मजाञ् श्रुत्वा प्रमत्तान् पुरुष-ऋषभाः निनीषन्तः पदम् शूराः क्षिप्रम् एव यशस्विनि

Analysis

Word Lemma Parse
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
आत्मजाञ् आत्मज pos=n,g=m,c=2,n=p
श्रुत्वा श्रु pos=vi
प्रमत्तान् प्रमद् pos=va,g=m,c=2,n=p,f=part
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
निनीषन्तः निनीष् pos=va,g=m,c=1,n=p,f=part
पदम् पद pos=n,g=n,c=2,n=s
शूराः शूर pos=n,g=m,c=1,n=p
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
यशस्विनि यशस्विन् pos=a,g=f,c=8,n=s