Original

ते हि शूरा महेष्वासाः क्षिप्रमेष्यन्ति पाण्डवाः ।अमर्षवशमापन्ना वैरं प्रतिजिहीर्षवः ॥ १४ ॥

Segmented

ते हि शूरा महा-इष्वासाः क्षिप्रम् एष्यन्ति पाण्डवाः अमर्ष-वशम् आपन्ना वैरम् प्रतिजिहीर्षवः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हि हि pos=i
शूरा शूर pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
क्षिप्रम् क्षिप्रम् pos=i
एष्यन्ति pos=v,p=3,n=p,l=lrt
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
अमर्ष अमर्ष pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आपन्ना आपद् pos=va,g=m,c=1,n=p,f=part
वैरम् वैर pos=n,g=n,c=2,n=s
प्रतिजिहीर्षवः प्रतिजिहीर्षु pos=a,g=m,c=1,n=p