Original

तथा विशसनं कृत्वा पुत्रशत्रुगणस्य ते ।प्राद्रवाम रणे स्थातुं न हि शक्यामहे त्रयः ॥ १३ ॥

Segmented

तथा विशसनम् कृत्वा पुत्र-शत्रु-गणस्य ते प्राद्रवाम रणे स्थातुम् न हि शक्यामहे त्रयः

Analysis

Word Lemma Parse
तथा तथा pos=i
विशसनम् विशसन pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
पुत्र पुत्र pos=n,comp=y
शत्रु शत्रु pos=n,comp=y
गणस्य गण pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्राद्रवाम प्रद्रु pos=v,p=1,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
स्थातुम् स्था pos=vi
pos=i
हि हि pos=i
शक्यामहे शक् pos=v,p=1,n=p,l=lat
त्रयः त्रि pos=n,g=m,c=1,n=p