Original

पाञ्चाला निहताः सर्वे धृष्टद्युम्नपुरोगमाः ।द्रुपदस्यात्मजाश्चैव द्रौपदेयाश्च पातिताः ॥ १२ ॥

Segmented

पाञ्चाला निहताः सर्वे धृष्टद्युम्न-पुरोगमाः द्रुपदस्य आत्मजाः च एव द्रौपदेयाः च पातिताः

Analysis

Word Lemma Parse
पाञ्चाला पाञ्चाल pos=n,g=m,c=1,n=p
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
आत्मजाः आत्मज pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
पातिताः पातय् pos=va,g=m,c=1,n=p,f=part