Original

अधर्मेण हतं श्रुत्वा भीमसेनेन ते सुतम् ।सुप्तं शिबिरमाविश्य पाण्डूनां कदनं कृतम् ॥ ११ ॥

Segmented

अधर्मेण हतम् श्रुत्वा भीमसेनेन ते सुतम् सुप्तम् शिबिरम् आविश्य पाण्डूनाम् कदनम् कृतम्

Analysis

Word Lemma Parse
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
सुप्तम् स्वप् pos=va,g=n,c=2,n=s,f=part
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
आविश्य आविश् pos=vi
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
कदनम् कदन pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part