Original

न चापि शत्रवस्तेषामृध्यन्ते राज्ञि पाण्डवाः ।शृणु यत्कृतमस्माभिरश्वत्थामपुरोगमैः ॥ १० ॥

Segmented

न च अपि शत्रवः तेषाम् ऋध्यन्ते राज्ञि पाण्डवाः शृणु यत् कृतम् अस्माभिः अश्वत्थाम-पुरोगमैः

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
शत्रवः शत्रु pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
ऋध्यन्ते ऋध् pos=v,p=3,n=p,l=lat
राज्ञि राज्ञी pos=n,g=f,c=8,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
शृणु श्रु pos=v,p=2,n=s,l=lot
यत् यद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
अस्माभिः मद् pos=n,g=,c=3,n=p
अश्वत्थाम अश्वत्थामन् pos=n,comp=y
पुरोगमैः पुरोगम pos=a,g=m,c=3,n=p