Original

वैशंपायन उवाच ।क्रोशमात्रं ततो गत्वा ददृशुस्तान्महारथान् ।शारद्वतं कृपं द्रौणिं कृतवर्माणमेव च ॥ १ ॥

Segmented

वैशंपायन उवाच क्रोश-मात्रम् ततो गत्वा ददृशुः तान् महा-रथान् शारद्वतम् कृपम् द्रौणिम् कृतवर्माणम् एव च

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्रोश क्रोश pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
ततो ततस् pos=i
गत्वा गम् pos=vi
ददृशुः दृश् pos=v,p=3,n=p,l=lit
तान् तद् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
शारद्वतम् शारद्वत pos=n,g=m,c=2,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i