Original

वैशंपायन उवाच ।तच्छ्रुत्वा करुणं वाक्यं पुत्रपौत्रवधार्दितः ।पपात भुवि दुर्धर्षो वाताहत इव द्रुमः ॥ ९ ॥

Segmented

वैशंपायन उवाच तत् श्रुत्वा करुणम् वाक्यम् पुत्र-पौत्र-वध-अर्दितः पपात भुवि दुर्धर्षो वात-हतः इव द्रुमः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
करुणम् करुण pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
पुत्र पुत्र pos=n,comp=y
पौत्र पौत्र pos=n,comp=y
वध वध pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
पपात पत् pos=v,p=3,n=s,l=lit
भुवि भू pos=n,g=f,c=7,n=s
दुर्धर्षो दुर्धर्ष pos=a,g=m,c=1,n=s
वात वात pos=n,comp=y
हतः हन् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
द्रुमः द्रुम pos=n,g=m,c=1,n=s