Original

पितॄणां पुत्रपौत्राणां ज्ञातीनां सुहृदां तथा ।गुरूणां चानुपूर्व्येण प्रेतकार्याणि कारय ॥ ८ ॥

Segmented

पितॄणाम् पुत्र-पौत्रानाम् ज्ञातीनाम् सुहृदाम् तथा गुरूणाम् च आनुपूर्व्येण प्रेतकार्याणि कारय

Analysis

Word Lemma Parse
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
पुत्र पुत्र pos=n,comp=y
पौत्रानाम् पौत्र pos=n,g=m,c=6,n=p
ज्ञातीनाम् ज्ञाति pos=n,g=m,c=6,n=p
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
तथा तथा pos=i
गुरूणाम् गुरु pos=n,g=m,c=6,n=p
pos=i
आनुपूर्व्येण आनुपूर्व्य pos=n,g=n,c=3,n=s
प्रेतकार्याणि प्रेतकार्य pos=n,g=n,c=2,n=p
कारय कारय् pos=v,p=2,n=s,l=lot