Original

नानादिग्भ्यः समागम्य नानादेश्या नराधिपाः ।सहितास्तव पुत्रेण सर्वे वै निधनं गताः ॥ ७ ॥

Segmented

नाना दिग्भ्यः समागम्य नानादेश्या नराधिपाः सहिताः ते पुत्रेण सर्वे वै निधनम् गताः

Analysis

Word Lemma Parse
नाना नाना pos=i
दिग्भ्यः दिश् pos=n,g=f,c=5,n=p
समागम्य समागम् pos=vi
नानादेश्या नानादेश्य pos=a,g=m,c=1,n=p
नराधिपाः नराधिप pos=n,g=m,c=1,n=p
सहिताः सहित pos=a,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
वै वै pos=i
निधनम् निधन pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part