Original

ध्यानमूकत्वमापन्नं चिन्तया समभिप्लुतम् ।अभिगम्य महाप्राज्ञः संजयो वाक्यमब्रवीत् ॥ ५ ॥

Segmented

ध्यान-मूक-त्वम् आपन्नम् चिन्तया समभिप्लुतम् अभिगम्य महा-प्राज्ञः संजयो वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
ध्यान ध्यान pos=n,comp=y
मूक मूक pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आपन्नम् आपद् pos=va,g=m,c=2,n=s,f=part
चिन्तया चिन्ता pos=n,g=f,c=3,n=s
समभिप्लुतम् समभिप्लु pos=va,g=m,c=2,n=s,f=part
अभिगम्य अभिगम् pos=vi
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
संजयो संजय pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan