Original

यच्चाश्रुपातकलिलं वदनं वहसे नृप ।अशास्त्रदृष्टमेतद्धि न प्रशंसन्ति पण्डिताः ॥ ३५ ॥

Segmented

यत् च अश्रु-पात-कलिलम् वदनम् वहसे नृप अ शास्त्र-दृष्टम् एतत् हि न प्रशंसन्ति पण्डिताः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
pos=i
अश्रु अश्रु pos=n,comp=y
पात पात pos=n,comp=y
कलिलम् कलिल pos=a,g=n,c=2,n=s
वदनम् वदन pos=n,g=n,c=2,n=s
वहसे वह् pos=v,p=2,n=s,l=lat
नृप नृप pos=n,g=m,c=8,n=s
pos=i
शास्त्र शास्त्र pos=n,comp=y
दृष्टम् दृश् pos=va,g=n,c=2,n=s,f=part
एतत् एतद् pos=n,g=n,c=2,n=s
हि हि pos=i
pos=i
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
पण्डिताः पण्डित pos=n,g=m,c=1,n=p