Original

तस्मिन्समिद्धे पतिताः शलभा इव ते सुताः ।तान्केशवार्चिर्निर्दग्धान्न त्वं शोचितुमर्हसि ॥ ३४ ॥

Segmented

तस्मिन् समिद्धे पतिताः शलभा इव ते सुताः तान् केशव-अर्चिस्-निर्दग्धान् न त्वम् शोचितुम् अर्हसि

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
समिद्धे समिन्ध् pos=va,g=m,c=7,n=s,f=part
पतिताः पत् pos=va,g=m,c=1,n=p,f=part
शलभा शलभ pos=n,g=m,c=1,n=p
इव इव pos=i
ते त्वद् pos=n,g=,c=6,n=s
सुताः सुत pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
केशव केशव pos=n,comp=y
अर्चिस् अर्चिस् pos=n,comp=y
निर्दग्धान् निर्दह् pos=va,g=m,c=2,n=p,f=part
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
शोचितुम् शुच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat