Original

त्वयैव ससुतेनायं वाक्यवायुसमीरितः ।लोभाज्येन च संसिक्तो ज्वलितः पार्थपावकः ॥ ३३ ॥

Segmented

त्वया एव स सुतेन अयम् वाक्य-वायु-समीरितः लोभ-आज्येन च संसिक्तो ज्वलितः पार्थ-पावकः

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
एव एव pos=i
pos=i
सुतेन सुत pos=n,g=m,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
वाक्य वाक्य pos=n,comp=y
वायु वायु pos=n,comp=y
समीरितः समीरय् pos=va,g=m,c=1,n=s,f=part
लोभ लोभ pos=n,comp=y
आज्येन आज्य pos=n,g=n,c=3,n=s
pos=i
संसिक्तो संसिच् pos=va,g=m,c=1,n=s,f=part
ज्वलितः ज्वल् pos=va,g=m,c=1,n=s,f=part
पार्थ पार्थ pos=n,comp=y
पावकः पावक pos=n,g=m,c=1,n=s