Original

स्वयमुत्पादयित्वाग्निं वस्त्रेण परिवेष्टयेत् ।दह्यमानो मनस्तापं भजते न स पण्डितः ॥ ३२ ॥

Segmented

स्वयम् उत्पाद्य अग्निम् वस्त्रेण परिवेष्टयेत् दह्यमानो मनः-तापम् भजते न स पण्डितः

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
उत्पाद्य उत्पादय् pos=vi
अग्निम् अग्नि pos=n,g=m,c=2,n=s
वस्त्रेण वस्त्र pos=n,g=n,c=3,n=s
परिवेष्टयेत् परिवेष्टय् pos=v,p=3,n=s,l=vidhilin
दह्यमानो दह् pos=va,g=m,c=1,n=s,f=part
मनः मनस् pos=n,comp=y
तापम् ताप pos=n,g=m,c=2,n=s
भजते भज् pos=v,p=3,n=s,l=lat
pos=i
तद् pos=n,g=m,c=1,n=s
पण्डितः पण्डित pos=n,g=m,c=1,n=s