Original

मधु यः केवलं दृष्ट्वा प्रपातं नानुपश्यति ।स भ्रष्टो मधुलोभेन शोचत्येव यथा भवान् ॥ ३० ॥

Segmented

मधु यः केवलम् दृष्ट्वा प्रपातम् न अनुपश्यति स भ्रष्टो मधु-लोभेन शोचति एव यथा भवान्

Analysis

Word Lemma Parse
मधु मधु pos=n,g=n,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
केवलम् केवलम् pos=i
दृष्ट्वा दृश् pos=vi
प्रपातम् प्रपात pos=n,g=m,c=2,n=s
pos=i
अनुपश्यति अनुपश् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
भ्रष्टो भ्रंश् pos=va,g=m,c=1,n=s,f=part
मधु मधु pos=n,comp=y
लोभेन लोभ pos=n,g=m,c=3,n=s
शोचति शुच् pos=v,p=3,n=s,l=lat
एव एव pos=i
यथा यथा pos=i
भवान् भवत् pos=a,g=m,c=1,n=s