Original

अश्वत्थाम्नः श्रुतं कर्म शापश्चान्योन्यकारितः ।वृत्तान्तमुत्तरं ब्रूहि यदभाषत संजयः ॥ ३ ॥

Segmented

अश्वत्थाम्नः श्रुतम् कर्म शापः च अन्योन्य-कारितः वृत्तान्तम् उत्तरम् ब्रूहि यद् अभाषत संजयः

Analysis

Word Lemma Parse
अश्वत्थाम्नः अश्वत्थामन् pos=n,g=m,c=6,n=s
श्रुतम् श्रुत pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
शापः शाप pos=n,g=m,c=1,n=s
pos=i
अन्योन्य अन्योन्य pos=n,comp=y
कारितः कारय् pos=va,g=m,c=1,n=s,f=part
वृत्तान्तम् वृत्तान्त pos=n,g=n,c=2,n=s
उत्तरम् उत्तर pos=a,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
यद् यद् pos=n,g=n,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan
संजयः संजय pos=n,g=m,c=1,n=s