Original

पुत्रगृद्ध्या त्वया राजन्प्रियं तस्य चिकीर्षता ।पश्चात्तापमिदं प्राप्तं न त्वं शोचितुमर्हसि ॥ २९ ॥

Segmented

पुत्र-गृद्ध्या त्वया राजन् प्रियम् तस्य चिकीर्षता पश्चात्तापम् इदम् प्राप्तम् न त्वम् शोचितुम् अर्हसि

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
गृद्ध्या गृद्धि pos=n,g=f,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
चिकीर्षता चिकीर्ष् pos=va,g=m,c=3,n=s,f=part
पश्चात्तापम् पश्चात्ताप pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
प्राप्तम् प्राप् pos=va,g=n,c=2,n=s,f=part
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
शोचितुम् शुच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat