Original

मध्यस्थो हि त्वमप्यासीर्न क्षमं किंचिदुक्तवान् ।धूर्धरेण त्वया भारस्तुलया न समं धृतः ॥ २७ ॥

Segmented

मध्य-स्थः हि त्वम् अपि आसीः न क्षमम् किंचिद् उक्तवान् धूः धरेण त्वया भारः तुलया न समम् धृतः

Analysis

Word Lemma Parse
मध्य मध्य pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
हि हि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
आसीः अस् pos=v,p=2,n=s,l=lan
pos=i
क्षमम् क्षम pos=a,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
धूः धू pos=n,g=f,c=1,n=s
धरेण धर pos=n,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
भारः भार pos=n,g=m,c=1,n=s
तुलया तुला pos=n,g=f,c=3,n=s
pos=i
समम् समम् pos=i
धृतः धृ pos=va,g=m,c=1,n=s,f=part