Original

न धर्मः सत्कृतः कश्चिन्नित्यं युद्धमिति ब्रुवन् ।क्षपिताः क्षत्रियाः सर्वे शत्रूणां वर्धितं यशः ॥ २६ ॥

Segmented

न धर्मः सत्कृतः कश्चिद् नित्यम् युद्धम् इति ब्रुवन् क्षपिताः क्षत्रियाः सर्वे शत्रूणाम् वर्धितम् यशः

Analysis

Word Lemma Parse
pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
इति इति pos=i
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part
क्षपिताः क्षपय् pos=va,g=m,c=1,n=p,f=part
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
वर्धितम् वर्धय् pos=va,g=n,c=1,n=s,f=part
यशः यशस् pos=n,g=n,c=1,n=s