Original

कुरुवृद्धस्य भीष्मस्य गान्धार्या विदुरस्य च ।न कृतं वचनं तेन तव पुत्रेण भारत ॥ २५ ॥

Segmented

कुरुवृद्धस्य भीष्मस्य गान्धार्या विदुरस्य च न कृतम् वचनम् तेन तव पुत्रेण भारत

Analysis

Word Lemma Parse
कुरुवृद्धस्य कुरुवृद्ध pos=n,g=m,c=6,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
गान्धार्या गान्धारी pos=n,g=f,c=6,n=s
विदुरस्य विदुर pos=n,g=m,c=6,n=s
pos=i
pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
वचनम् वचन pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s