Original

तव दुःशासनो मन्त्री राधेयश्च दुरात्मवान् ।शकुनिश्चैव दुष्टात्मा चित्रसेनश्च दुर्मतिः ।शल्यश्च येन वै सर्वं शल्यभूतं कृतं जगत् ॥ २४ ॥

Segmented

तव दुःशासनो मन्त्री राधेयः च दुरात्मवान् शकुनिः च एव दुष्ट-आत्मा चित्रसेनः च दुर्मतिः शल्यः च येन वै सर्वम् शल्य-भूतम् कृतम् जगत्

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
मन्त्री मन्त्रिन् pos=n,g=m,c=1,n=s
राधेयः राधेय pos=n,g=m,c=1,n=s
pos=i
दुरात्मवान् दुरात्मवत् pos=a,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
दुष्ट दुष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
pos=i
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
pos=i
येन यद् pos=n,g=m,c=3,n=s
वै वै pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
शल्य शल्य pos=n,comp=y
भूतम् भू pos=va,g=n,c=1,n=s,f=part
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
जगत् जगन्त् pos=n,g=n,c=1,n=s