Original

तथा यौवनजं दर्पमास्थिते ते सुते नृप ।न त्वया सुहृदां वाक्यं ब्रुवतामवधारितम् ।स्वार्थश्च न कृतः कश्चिल्लुब्धेन फलगृद्धिना ॥ २३ ॥

Segmented

तथा यौवन-जम् दर्पम् आस्थिते ते सुते नृप न त्वया सुहृदाम् वाक्यम् ब्रुवताम् अवधारितम् स्व-अर्थः च न कृतः कश्चिल् लुब्धेन फल-गृद्धिना

Analysis

Word Lemma Parse
तथा तथा pos=i
यौवन यौवन pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
दर्पम् दर्प pos=n,g=m,c=2,n=s
आस्थिते आस्था pos=va,g=m,c=7,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
सुते सुत pos=n,g=m,c=7,n=s
नृप नृप pos=n,g=m,c=8,n=s
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
ब्रुवताम् ब्रू pos=va,g=m,c=6,n=p,f=part
अवधारितम् अवधारय् pos=va,g=n,c=1,n=s,f=part
स्व स्व pos=a,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part
कश्चिल् कश्चित् pos=n,g=m,c=1,n=s
लुब्धेन लुभ् pos=va,g=m,c=3,n=s,f=part
फल फल pos=n,comp=y
गृद्धिना गृद्धिन् pos=a,g=m,c=3,n=s