Original

शोकं राजन्व्यपनुद श्रुतास्ते वेदनिश्चयाः ।शास्त्रागमाश्च विविधा वृद्धेभ्यो नृपसत्तम ।सृञ्जये पुत्रशोकार्ते यदूचुर्मुनयः पुरा ॥ २२ ॥

Segmented

शोकम् राजन् व्यपनुद श्रुतवन्तः ते वेद-निश्चयाः शास्त्र-आगमाः च विविधा वृद्धेभ्यो नृप-सत्तम सृञ्जये पुत्र-शोक-आर्ते यद् ऊचुः मुनयः पुरा

Analysis

Word Lemma Parse
शोकम् शोक pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
व्यपनुद व्यपनुद् pos=v,p=2,n=s,l=lot
श्रुतवन्तः श्रु pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
वेद वेद pos=n,comp=y
निश्चयाः निश्चय pos=n,g=m,c=1,n=p
शास्त्र शास्त्र pos=n,comp=y
आगमाः आगम pos=n,g=m,c=1,n=p
pos=i
विविधा विविध pos=a,g=m,c=1,n=p
वृद्धेभ्यो वृद्ध pos=a,g=m,c=5,n=p
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
सृञ्जये सृञ्जय pos=n,g=m,c=7,n=s
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
आर्ते आर्त pos=a,g=m,c=7,n=s
यद् यद् pos=n,g=n,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
मुनयः मुनि pos=n,g=m,c=1,n=p
पुरा पुरा pos=i