Original

वैशंपायन उवाच ।तस्य लालप्यमानस्य बहुशोकं विचिन्वतः ।शोकापहं नरेन्द्रस्य संजयो वाक्यमब्रवीत् ॥ २१ ॥

Segmented

वैशंपायन उवाच तस्य लालप्यमानस्य बहु-शोकम् विचिन्वतः शोक-अपहम् नरेन्द्रस्य संजयो वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
लालप्यमानस्य लालप्य् pos=va,g=m,c=6,n=s,f=part
बहु बहु pos=a,comp=y
शोकम् शोक pos=n,g=m,c=2,n=s
विचिन्वतः विचि pos=va,g=m,c=6,n=s,f=part
शोक शोक pos=n,comp=y
अपहम् अपह pos=a,g=n,c=2,n=s
नरेन्द्रस्य नरेन्द्र pos=n,g=m,c=6,n=s
संजयो संजय pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan