Original

तन्मामद्यैव पश्यन्तु पाण्डवाः संशितव्रतम् ।विवृतं ब्रह्मलोकस्य दीर्घमध्वानमास्थितम् ॥ २० ॥

Segmented

तत् माम् अद्य एव पश्यन्तु पाण्डवाः संशित-व्रतम् विवृतम् ब्रह्म-लोकस्य दीर्घम् अध्वानम् आस्थितम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
अद्य अद्य pos=i
एव एव pos=i
पश्यन्तु पश् pos=v,p=3,n=p,l=lot
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
संशित संशित pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s
विवृतम् विवृ pos=va,g=m,c=2,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
दीर्घम् दीर्घ pos=a,g=m,c=2,n=s
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
आस्थितम् आस्था pos=va,g=m,c=2,n=s,f=part