Original

तथैव कौरवो राजा धर्मपुत्रो महामनाः ।कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः ॥ २ ॥

Segmented

तथा एव कौरवो राजा धर्मपुत्रो महामनाः कृप-प्रभृतयः च एव किम् अकुर्वत ते त्रयः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
कौरवो कौरव pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
महामनाः महामनस् pos=a,g=m,c=1,n=s
कृप कृप pos=n,comp=y
प्रभृतयः प्रभृति pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
किम् pos=n,g=n,c=2,n=s
अकुर्वत कृ pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p