Original

परिणामश्च वयसः सर्वबन्धुक्षयश्च मे ।सुहृन्मित्रविनाशश्च दैवयोगादुपागतः ।कोऽन्योऽस्ति दुःखिततरो मया लोके पुमानिह ॥ १९ ॥

Segmented

परिणामः च वयसः सर्व-बन्धु-क्षयः च मे सुहृद्-मित्र-विनाशः च दैव-योगात् उपागतः को ऽन्यो ऽस्ति दुःखिततरो मया लोके पुमान् इह

Analysis

Word Lemma Parse
परिणामः परिणाम pos=n,g=m,c=1,n=s
pos=i
वयसः वयस् pos=n,g=n,c=6,n=s
सर्व सर्व pos=n,comp=y
बन्धु बन्धु pos=n,comp=y
क्षयः क्षय pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
सुहृद् सुहृद् pos=n,comp=y
मित्र मित्र pos=n,comp=y
विनाशः विनाश pos=n,g=m,c=1,n=s
pos=i
दैव दैव pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part
को pos=n,g=m,c=1,n=s
ऽन्यो अन्य pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
दुःखिततरो दुःखिततर pos=a,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
लोके लोक pos=n,g=m,c=7,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
इह इह pos=i