Original

नूनं ह्यपकृतं किंचिन्मया पूर्वेषु जन्मसु ।येन मां दुःखभागेषु धाता कर्मसु युक्तवान् ॥ १८ ॥

Segmented

नूनम् हि अपकृतम् किंचिद् मया पूर्वेषु जन्मसु येन माम् दुःख-भागेषु धाता कर्मसु युक्तवान्

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
हि हि pos=i
अपकृतम् अपकृ pos=va,g=n,c=1,n=s,f=part
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
पूर्वेषु पूर्व pos=n,g=n,c=7,n=p
जन्मसु जन्मन् pos=n,g=n,c=7,n=p
येन यद् pos=n,g=n,c=3,n=s
माम् मद् pos=n,g=,c=2,n=s
दुःख दुःख pos=n,comp=y
भागेषु भाग pos=n,g=n,c=7,n=p
धाता धातृ pos=n,g=m,c=1,n=s
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
युक्तवान् युज् pos=va,g=m,c=1,n=s,f=part