Original

न स्मराम्यात्मनः किंचित्पुरा संजय दुष्कृतम् ।यस्येदं फलमद्येह मया मूढेन भुज्यते ॥ १७ ॥

Segmented

न स्मरामि आत्मनः किंचित् पुरा संजय दुष्कृतम् यस्य इदम् फलम् अद्य इह मया मूढेन भुज्यते

Analysis

Word Lemma Parse
pos=i
स्मरामि स्मृ pos=v,p=1,n=s,l=lat
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
पुरा पुरा pos=i
संजय संजय pos=n,g=m,c=8,n=s
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s
यस्य यद् pos=n,g=n,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
इह इह pos=i
मया मद् pos=n,g=,c=3,n=s
मूढेन मुह् pos=va,g=m,c=3,n=s,f=part
भुज्यते भुज् pos=v,p=3,n=s,l=lat