Original

दुर्योधनस्य च तथा वृषभस्येव नर्दतः ।दुःशासनवधं श्रुत्वा कर्णस्य च विपर्ययम् ।द्रोणसूर्योपरागं च हृदयं मे विदीर्यते ॥ १६ ॥

Segmented

दुर्योधनस्य च तथा वृषभस्य इव नर्दतः दुःशासन-वधम् श्रुत्वा कर्णस्य च विपर्ययम् द्रोण-सूर्य-उपरागम् च हृदयम् मे विदीर्यते

Analysis

Word Lemma Parse
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
pos=i
तथा तथा pos=i
वृषभस्य वृषभ pos=n,g=m,c=6,n=s
इव इव pos=i
नर्दतः नर्द् pos=va,g=m,c=6,n=s,f=part
दुःशासन दुःशासन pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
pos=i
विपर्ययम् विपर्यय pos=n,g=m,c=2,n=s
द्रोण द्रोण pos=n,comp=y
सूर्य सूर्य pos=n,comp=y
उपरागम् उपराग pos=n,g=n,c=1,n=s
pos=i
हृदयम् हृदय pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
विदीर्यते विदृ pos=v,p=3,n=s,l=lat