Original

तच्च वाक्यमकृत्वाहं भृशं तप्यामि दुर्मतिः ।न हि श्रोतास्मि भीष्मस्य धर्मयुक्तं प्रभाषितम् ॥ १५ ॥

Segmented

तत् च वाक्यम् अ कृत्वा अहम् भृशम् तप्यामि दुर्मतिः न हि श्रोतास्मि भीष्मस्य धर्म-युक्तम् प्रभाषितम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
कृत्वा कृ pos=vi
अहम् मद् pos=n,g=,c=1,n=s
भृशम् भृशम् pos=i
तप्यामि तप् pos=v,p=1,n=s,l=lat
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s
pos=i
हि हि pos=i
श्रोतास्मि श्रु pos=v,p=1,n=s,l=lrt
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
प्रभाषितम् प्रभाषित pos=n,g=n,c=2,n=s