Original

सभामध्ये तु कृष्णेन यच्छ्रेयोऽभिहितं मम ।अलं वैरेण ते राजन्पुत्रः संगृह्यतामिति ॥ १४ ॥

Segmented

सभ-मध्ये तु कृष्णेन यत् श्रेयः ऽभिहितम् मम अलम् वैरेण ते राजन् पुत्रः संगृह्यताम् इति

Analysis

Word Lemma Parse
सभ सभा pos=n,comp=y
मध्ये मध्ये pos=i
तु तु pos=i
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
श्रेयः श्रेयस् pos=a,g=n,c=1,n=s
ऽभिहितम् अभिधा pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
अलम् अलम् pos=i
वैरेण वैर pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
संगृह्यताम् संग्रह् pos=v,p=3,n=s,l=lot
इति इति pos=i