Original

न कृतं सुहृदां वाक्यं जामदग्न्यस्य जल्पतः ।नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च ॥ १३ ॥

Segmented

न कृतम् सुहृदाम् वाक्यम् जामदग्न्यस्य जल्पतः नारदस्य च देव-ऋषेः कृष्णद्वैपायनस्य च

Analysis

Word Lemma Parse
pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
जामदग्न्यस्य जामदग्न्य pos=n,g=m,c=6,n=s
जल्पतः जल्प् pos=va,g=m,c=6,n=s,f=part
नारदस्य नारद pos=n,g=m,c=6,n=s
pos=i
देव देव pos=n,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
कृष्णद्वैपायनस्य कृष्णद्वैपायन pos=n,g=m,c=6,n=s
pos=i