Original

हृतराज्यो हतसुहृद्धतचक्षुश्च वै तथा ।न भ्राजिष्ये महाप्राज्ञ क्षीणरश्मिरिवांशुमान् ॥ १२ ॥

Segmented

हृत-राज्यः हत-सुहृद् हत-चक्षुः च वै तथा न भ्राजिष्ये महा-प्राज्ञैः क्षीण-रश्मिः इव अंशुमान्

Analysis

Word Lemma Parse
हृत हृ pos=va,comp=y,f=part
राज्यः राज्य pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
सुहृद् सुहृद् pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
चक्षुः चक्षुस् pos=n,g=m,c=1,n=s
pos=i
वै वै pos=i
तथा तथा pos=i
pos=i
भ्राजिष्ये भ्राज् pos=v,p=1,n=s,l=lrt
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
क्षीण क्षि pos=va,comp=y,f=part
रश्मिः रश्मि pos=n,g=m,c=1,n=s
इव इव pos=i
अंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s