Original

धृतराष्ट्र उवाच ।हतपुत्रो हतामात्यो हतसर्वसुहृज्जनः ।दुःखं नूनं भविष्यामि विचरन्पृथिवीमिमाम् ॥ १० ॥

Segmented

धृतराष्ट्र उवाच हत-पुत्रः हत-अमात्यः हत-सर्व-सुहृद्-जनः दुःखम् नूनम् भविष्यामि विचरन् पृथिवीम् इमाम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हत हन् pos=va,comp=y,f=part
पुत्रः पुत्र pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
अमात्यः अमात्य pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
सुहृद् सुहृद् pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
दुःखम् दुःखम् pos=i
नूनम् नूनम् pos=i
भविष्यामि भू pos=v,p=1,n=s,l=lrt
विचरन् विचर् pos=va,g=m,c=1,n=s,f=part
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s