Original

जनमेजय उवाच ।हते दुर्योधने चैव हते सैन्ये च सर्वशः ।धृतराष्ट्रो महाराजः श्रुत्वा किमकरोन्मुने ॥ १ ॥

Segmented

जनमेजय उवाच हते दुर्योधने च एव हते सैन्ये च सर्वशः धृतराष्ट्रो महा-राजः श्रुत्वा किम् अकरोत् मुने

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हते हन् pos=va,g=m,c=7,n=s,f=part
दुर्योधने दुर्योधन pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
हते हन् pos=va,g=n,c=7,n=s,f=part
सैन्ये सैन्य pos=n,g=n,c=7,n=s
pos=i
सर्वशः सर्वशस् pos=i
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
किम् pos=n,g=n,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
मुने मुनि pos=n,g=m,c=8,n=s