Original

ततस्ते रुधिरं हस्तैर्मुखान्निर्मृज्य तस्य ह ।रणे राज्ञः शयानस्य कृपणं पर्यदेवयन् ॥ ९ ॥

Segmented

ततस् ते रुधिरम् हस्तैः मुखात् निर्मृज्य तस्य ह रणे राज्ञः शयानस्य कृपणम् पर्यदेवयन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
हस्तैः हस्त pos=n,g=m,c=3,n=p
मुखात् मुख pos=n,g=n,c=5,n=s
निर्मृज्य निर्मृज् pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
रणे रण pos=n,g=m,c=7,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
शयानस्य शी pos=va,g=m,c=6,n=s,f=part
कृपणम् कृपण pos=a,g=n,c=2,n=s
पर्यदेवयन् परिदेवय् pos=v,p=3,n=p,l=lan