Original

तैस्त्रिभिः शोणितादिग्धैर्निःश्वसद्भिर्महारथैः ।शुशुभे संवृतो राजा वेदी त्रिभिरिवाग्निभिः ॥ ७ ॥

Segmented

तैः त्रिभिः शोणित-आदिग्धैः निःश्वसद्भिः महा-रथैः शुशुभे संवृतो राजा वेदी त्रिभिः इव अग्निभिः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शोणित शोणित pos=n,comp=y
आदिग्धैः आदिह् pos=va,g=m,c=3,n=p,f=part
निःश्वसद्भिः निःश्वस् pos=va,g=m,c=3,n=p,f=part
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
संवृतो संवृ pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
वेदी वेदि pos=n,g=f,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
इव इव pos=i
अग्निभिः अग्नि pos=n,g=m,c=3,n=p