Original

तं शयानं महात्मानं भूमौ स्वरुधिरोक्षितम् ।हतशिष्टास्त्रयो वीराः शोकार्ताः पर्यवारयन् ।अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ॥ ६ ॥

Segmented

तम् शयानम् महात्मानम् भूमौ स्व-रुधिर-उक्षितम् हत-शिष्टाः त्रयः वीराः शोक-आर्ताः पर्यवारयन् अश्वत्थामा कृपः च एव कृतवर्मा च सात्वतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
स्व स्व pos=a,comp=y
रुधिर रुधिर pos=n,comp=y
उक्षितम् उक्ष् pos=va,g=m,c=2,n=s,f=part
हत हन् pos=va,comp=y,f=part
शिष्टाः शिष् pos=va,g=m,c=1,n=p,f=part
त्रयः त्रि pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
शोक शोक pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
सात्वतः सात्वत pos=n,g=m,c=1,n=s