Original

वैशंपायन उवाच ।इति श्रुत्वा स नृपतिः पुत्रज्ञातिवधं तदा ।निःश्वस्य दीर्घमुष्णं च ततश्चिन्तापरोऽभवत् ॥ ५९ ॥

Segmented

वैशंपायन उवाच इति श्रुत्वा स नृपतिः पुत्र-ज्ञाति-वधम् तदा निःश्वस्य दीर्घम् उष्णम् च ततस् चिन्ता-परः ऽभवत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
श्रुत्वा श्रु pos=vi
तद् pos=n,g=m,c=1,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
ज्ञाति ज्ञाति pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
तदा तदा pos=i
निःश्वस्य निःश्वस् pos=vi
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
उष्णम् उष्ण pos=a,g=n,c=2,n=s
pos=i
ततस् ततस् pos=i
चिन्ता चिन्ता pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan