Original

तव पुत्रे गते स्वर्गं शोकार्तस्य ममानघ ।ऋषिदत्तं प्रनष्टं तद्दिव्यदर्शित्वमद्य वै ॥ ५८ ॥

Segmented

तव पुत्रे गते स्वर्गम् शोक-आर्तस्य मे अनघ ऋषि-दत्तम् प्रनष्टम् तद् दिव्य-दर्शिन्-त्वम् अद्य वै

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
पुत्रे पुत्र pos=n,g=m,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
शोक शोक pos=n,comp=y
आर्तस्य आर्त pos=a,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
ऋषि ऋषि pos=n,comp=y
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
प्रनष्टम् प्रणश् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
दिव्य दिव्य pos=a,comp=y
दर्शिन् दर्शिन् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
वै वै pos=i