Original

तथेति ते परिष्वक्ताः परिष्वज्य च तं नृपम् ।पुनः पुनः प्रेक्षमाणाः स्वकानारुरुहू रथान् ॥ ५६ ॥

Segmented

तथा इति ते परिष्वक्ताः परिष्वज्य च तम् नृपम् पुनः पुनः प्रेक्षमाणाः स्वकान् आरुरुहू रथान्

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
ते तद् pos=n,g=m,c=1,n=p
परिष्वक्ताः परिष्वज् pos=va,g=m,c=1,n=p,f=part
परिष्वज्य परिष्वज् pos=vi
pos=i
तम् तद् pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
प्रेक्षमाणाः प्रेक्ष् pos=va,g=m,c=1,n=p,f=part
स्वकान् स्वक pos=a,g=m,c=2,n=p
आरुरुहू आरुह् pos=v,p=3,n=p,l=lit
रथान् रथ pos=n,g=m,c=2,n=p