Original

स्वस्ति प्राप्नुत भद्रं वः स्वर्गे नः संगमः पुनः ।इत्येवमुक्त्वा तूष्णीं स कुरुराजो महामनाः ।प्राणानुदसृजद्वीरः सुहृदां शोकमादधत् ॥ ५५ ॥

Segmented

स्वस्ति प्राप्नुत भद्रम् वः स्वर्गे नः संगमः पुनः इति एवम् उक्त्वा तूष्णीम् स कुरु-राजः महा-मनाः प्राणान् उदसृजद् वीरः सुहृदाम् शोकम् आदधत्

Analysis

Word Lemma Parse
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
प्राप्नुत प्राप् pos=v,p=3,n=s,l=lan
भद्रम् भद्र pos=n,g=n,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
नः मद् pos=n,g=,c=6,n=p
संगमः संगम pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
इति इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तूष्णीम् तूष्णीम् pos=i
तद् pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
उदसृजद् उत्सृज् pos=v,p=3,n=s,l=lan
वीरः वीर pos=n,g=m,c=1,n=s
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
शोकम् शोक pos=n,g=m,c=2,n=s
आदधत् आधा pos=va,g=n,c=1,n=s,f=part