Original

स चेत्सेनापतिः क्षुद्रो हतः सार्धं शिखण्डिना ।तेन मन्ये मघवता सममात्मानमद्य वै ॥ ५४ ॥

Segmented

स चेत् सेनापतिः क्षुद्रो हतः सार्धम् शिखण्डिना तेन मन्ये मघवता समम् आत्मानम् अद्य वै

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चेत् चेद् pos=i
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
क्षुद्रो क्षुद्र pos=a,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
सार्धम् सार्धम् pos=i
शिखण्डिना शिखण्डिन् pos=n,g=m,c=3,n=s
तेन तेन pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
मघवता मघवन् pos=n,g=,c=3,n=s
समम् सम pos=n,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
वै वै pos=i