Original

दुर्योधनस्तु तां वाचं निशम्य मनसः प्रियाम् ।प्रतिलभ्य पुनश्चेत इदं वचनमब्रवीत् ॥ ५२ ॥

Segmented

दुर्योधनः तु ताम् वाचम् निशम्य मनसः प्रियाम् प्रतिलभ्य पुनः चेतः इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
निशम्य निशम् pos=vi
मनसः मनस् pos=n,g=n,c=6,n=s
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
प्रतिलभ्य प्रतिलभ् pos=vi
पुनः पुनर् pos=i
चेतः चेतस् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan