Original

मया च पापकर्मासौ धृष्टद्युम्नो महीपते ।प्रविश्य शिबिरं रात्रौ पशुमारेण मारितः ॥ ५१ ॥

Segmented

मया च पाप-कर्मा असौ धृष्टद्युम्नो महीपते प्रविश्य शिबिरम् रात्रौ पशुमारेण मारितः

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
pos=i
पाप पाप pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
महीपते महीपति pos=n,g=m,c=8,n=s
प्रविश्य प्रविश् pos=vi
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
पशुमारेण पशुमार pos=n,g=m,c=3,n=s
मारितः मारय् pos=va,g=m,c=1,n=s,f=part