Original

कृते प्रतिकृतं पश्य हतपुत्रा हि पाण्डवाः ।सौप्तिके शिबिरं तेषां हतं सनरवाहनम् ॥ ५० ॥

Segmented

कृते प्रतिकृतम् पश्य हत-पुत्राः हि पाण्डवाः सौप्तिके शिबिरम् तेषाम् हतम् स नर-वाहनम्

Analysis

Word Lemma Parse
कृते कृत pos=n,g=n,c=7,n=s
प्रतिकृतम् प्रतिकृत pos=n,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
हत हन् pos=va,comp=y,f=part
पुत्राः पुत्र pos=n,g=m,c=1,n=p
हि हि pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सौप्तिके सौप्तिक pos=n,g=n,c=7,n=s
शिबिरम् शिबिर pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
हतम् हन् pos=va,g=n,c=1,n=s,f=part
pos=i
नर नर pos=n,comp=y
वाहनम् वाहन pos=n,g=n,c=1,n=s