Original

निवारयन्तं कृच्छ्रात्ताञ्श्वापदान्संचिखादिषून् ।विवेष्टमानं मह्यां च सुभृशं गाढवेदनम् ॥ ५ ॥

Segmented

निवारयन्तम् कृच्छ्रात् ताञ् श्वापदान् संचिखादिषून् विवेष्टमानम् मह्याम् च सु भृशम् गाढ-वेदनम्

Analysis

Word Lemma Parse
निवारयन्तम् निवारय् pos=va,g=m,c=2,n=s,f=part
कृच्छ्रात् कृच्छ्र pos=n,g=n,c=5,n=s
ताञ् तद् pos=n,g=m,c=2,n=p
श्वापदान् श्वापद pos=n,g=m,c=2,n=p
संचिखादिषून् संचिखादिषु pos=a,g=m,c=2,n=p
विवेष्टमानम् विवेष्ट् pos=va,g=m,c=2,n=s,f=part
मह्याम् मही pos=n,g=f,c=7,n=s
pos=i
सु सु pos=i
भृशम् भृशम् pos=i
गाढ गाढ pos=a,comp=y
वेदनम् वेदना pos=n,g=m,c=2,n=s