Original

ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः ।अहं च कृतवर्मा च कृपः शारद्वतस्तथा ॥ ४८ ॥

Segmented

ते च एव भ्रातरः पञ्च वासुदेवो ऽथ सात्यकिः अहम् च कृतवर्मा च कृपः शारद्वतः तथा

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
कृपः कृप pos=n,g=m,c=1,n=s
शारद्वतः शारद्वत pos=n,g=m,c=1,n=s
तथा तथा pos=i